लिपिलेखिका

वैशिष्ट्याः

लेखनसहायिका

लेखनसहायिका भवाँल्लेखनसमये सहायतां प्रददाति

ध्वन्यात्मिकाः प्रयोगसूच्यः

इतः प्रयोगसूच्यः (अक्षरान्तरणमानचित्रं वा) आङ्ग्लभाषायाः निकटतमाक्षराणि प्रयोगं करोति भवतः साधनान सुविधायै च।

सर्वाः ब्राह्मिकलिप्यः उपलब्धाः

लिपिलेखिका अधुनैव सर्वाणि मुख्यानि ब्राह्मीलिपिना. जाताः भारतीयलिप्यः उपलब्धाः भवन्ति। वयं भविष्ये अन्य दक्षिणपूर्वएशियायाः लिप्यः उपलब्धाः करिष्यामि।
वर्तमानं उपलब्धाः भाषाः :- हिन्दी, बङ्गाली, तेलुगु, तमिल, मराठी, गुजराती, मलयाळम, कन्नड, ओडिया, कोङ्गणी, असमिया, संस्कृतम्, सिंहल, पञ्जाबी(गुरुमुखी)। अस्मिन् भारतीयभाषानां हानिरहितं रोमनीकृताधारम् (ISO 15919) परिवर्तनमपि उपलब्धाः। लिपिलेखिकायां मोडी, शारदा, ब्राह्मी, सिद्धम् and ग्रन्थ.

लिपिपरिवर्तकम्

लिपिपरिवर्तकः लिप्यान्तरितुं पूर्णततया शक्तः। भवान् इदं द्रष्टुं जालसंस्करणं याति।